चोलित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चोलितः
चोलितौ
चोलिताः
ಸಂಬೋಧನ
चोलित
चोलितौ
चोलिताः
ದ್ವಿತೀಯಾ
चोलितम्
चोलितौ
चोलितान्
ತೃತೀಯಾ
चोलितेन
चोलिताभ्याम्
चोलितैः
ಚತುರ್ಥೀ
चोलिताय
चोलिताभ्याम्
चोलितेभ्यः
ಪಂಚಮೀ
चोलितात् / चोलिताद्
चोलिताभ्याम्
चोलितेभ्यः
ಷಷ್ಠೀ
चोलितस्य
चोलितयोः
चोलितानाम्
ಸಪ್ತಮೀ
चोलिते
चोलितयोः
चोलितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चोलितः
चोलितौ
चोलिताः
ಸಂಬೋಧನ
चोलित
चोलितौ
चोलिताः
ದ್ವಿತೀಯಾ
चोलितम्
चोलितौ
चोलितान्
ತೃತೀಯಾ
चोलितेन
चोलिताभ्याम्
चोलितैः
ಚತುರ್ಥೀ
चोलिताय
चोलिताभ्याम्
चोलितेभ्यः
ಪಂಚಮೀ
चोलितात् / चोलिताद्
चोलिताभ्याम्
चोलितेभ्यः
ಷಷ್ಠೀ
चोलितस्य
चोलितयोः
चोलितानाम्
ಸಪ್ತಮೀ
चोलिते
चोलितयोः
चोलितेषु


ಇತರರು