चोलित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चोलितः
चोलितौ
चोलिताः
संबोधन
चोलित
चोलितौ
चोलिताः
द्वितीया
चोलितम्
चोलितौ
चोलितान्
तृतीया
चोलितेन
चोलिताभ्याम्
चोलितैः
चतुर्थी
चोलिताय
चोलिताभ्याम्
चोलितेभ्यः
पंचमी
चोलितात् / चोलिताद्
चोलिताभ्याम्
चोलितेभ्यः
षष्ठी
चोलितस्य
चोलितयोः
चोलितानाम्
सप्तमी
चोलिते
चोलितयोः
चोलितेषु
 
एक
द्वि
अनेक
प्रथमा
चोलितः
चोलितौ
चोलिताः
सम्बोधन
चोलित
चोलितौ
चोलिताः
द्वितीया
चोलितम्
चोलितौ
चोलितान्
तृतीया
चोलितेन
चोलिताभ्याम्
चोलितैः
चतुर्थी
चोलिताय
चोलिताभ्याम्
चोलितेभ्यः
पञ्चमी
चोलितात् / चोलिताद्
चोलिताभ्याम्
चोलितेभ्यः
षष्ठी
चोलितस्य
चोलितयोः
चोलितानाम्
सप्तमी
चोलिते
चोलितयोः
चोलितेषु


इतर