चोरी विभक्तीरूपे

(स्त्रीलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चोरी
चोर्यौ
चोर्यः
संबोधन
चोरि
चोर्यौ
चोर्यः
द्वितीया
चोरीम्
चोर्यौ
चोरीः
तृतीया
चोर्या
चोरीभ्याम्
चोरीभिः
चतुर्थी
चोर्यै
चोरीभ्याम्
चोरीभ्यः
पंचमी
चोर्याः
चोरीभ्याम्
चोरीभ्यः
षष्ठी
चोर्याः
चोर्योः
चोरीणाम्
सप्तमी
चोर्याम्
चोर्योः
चोरीषु
 
एक
द्वि
अनेक
प्रथमा
चोरी
चोर्यौ
चोर्यः
सम्बोधन
चोरि
चोर्यौ
चोर्यः
द्वितीया
चोरीम्
चोर्यौ
चोरीः
तृतीया
चोर्या
चोरीभ्याम्
चोरीभिः
चतुर्थी
चोर्यै
चोरीभ्याम्
चोरीभ्यः
पञ्चमी
चोर्याः
चोरीभ्याम्
चोरीभ्यः
षष्ठी
चोर्याः
चोर्योः
चोरीणाम्
सप्तमी
चोर्याम्
चोर्योः
चोरीषु


इतर