चोरक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चोरकः
चोरकौ
चोरकाः
ಸಂಬೋಧನ
चोरक
चोरकौ
चोरकाः
ದ್ವಿತೀಯಾ
चोरकम्
चोरकौ
चोरकान्
ತೃತೀಯಾ
चोरकेण
चोरकाभ्याम्
चोरकैः
ಚತುರ್ಥೀ
चोरकाय
चोरकाभ्याम्
चोरकेभ्यः
ಪಂಚಮೀ
चोरकात् / चोरकाद्
चोरकाभ्याम्
चोरकेभ्यः
ಷಷ್ಠೀ
चोरकस्य
चोरकयोः
चोरकाणाम्
ಸಪ್ತಮೀ
चोरके
चोरकयोः
चोरकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चोरकः
चोरकौ
चोरकाः
ಸಂಬೋಧನ
चोरक
चोरकौ
चोरकाः
ದ್ವಿತೀಯಾ
चोरकम्
चोरकौ
चोरकान्
ತೃತೀಯಾ
चोरकेण
चोरकाभ्याम्
चोरकैः
ಚತುರ್ಥೀ
चोरकाय
चोरकाभ्याम्
चोरकेभ्यः
ಪಂಚಮೀ
चोरकात् / चोरकाद्
चोरकाभ्याम्
चोरकेभ्यः
ಷಷ್ಠೀ
चोरकस्य
चोरकयोः
चोरकाणाम्
ಸಪ್ತಮೀ
चोरके
चोरकयोः
चोरकेषु


ಇತರರು