चोरक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चोरकः
चोरकौ
चोरकाः
संबोधन
चोरक
चोरकौ
चोरकाः
द्वितीया
चोरकम्
चोरकौ
चोरकान्
तृतीया
चोरकेण
चोरकाभ्याम्
चोरकैः
चतुर्थी
चोरकाय
चोरकाभ्याम्
चोरकेभ्यः
पंचमी
चोरकात् / चोरकाद्
चोरकाभ्याम्
चोरकेभ्यः
षष्ठी
चोरकस्य
चोरकयोः
चोरकाणाम्
सप्तमी
चोरके
चोरकयोः
चोरकेषु
 
एक
द्वि
अनेक
प्रथमा
चोरकः
चोरकौ
चोरकाः
सम्बोधन
चोरक
चोरकौ
चोरकाः
द्वितीया
चोरकम्
चोरकौ
चोरकान्
तृतीया
चोरकेण
चोरकाभ्याम्
चोरकैः
चतुर्थी
चोरकाय
चोरकाभ्याम्
चोरकेभ्यः
पञ्चमी
चोरकात् / चोरकाद्
चोरकाभ्याम्
चोरकेभ्यः
षष्ठी
चोरकस्य
चोरकयोः
चोरकाणाम्
सप्तमी
चोरके
चोरकयोः
चोरकेषु


इतर