Declension of चोर

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
चोरः
चोरौ
चोराः
Vocative
चोर
चोरौ
चोराः
Accusative
चोरम्
चोरौ
चोरान्
Instrumental
चोरेण
चोराभ्याम्
चोरैः
Dative
चोराय
चोराभ्याम्
चोरेभ्यः
Ablative
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
Genitive
चोरस्य
चोरयोः
चोराणाम्
Locative
चोरे
चोरयोः
चोरेषु
 
Sing.
Dual
Plu.
Nomin.
चोरः
चोरौ
चोराः
Vocative
चोर
चोरौ
चोराः
Accus.
चोरम्
चोरौ
चोरान्
Instrum.
चोरेण
चोराभ्याम्
चोरैः
Dative
चोराय
चोराभ्याम्
चोरेभ्यः
Ablative
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
Genitive
चोरस्य
चोरयोः
चोराणाम्
Locative
चोरे
चोरयोः
चोरेषु


Others