Declension of चोरी

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
चोरी
चोर्यौ
चोर्यः
Vocative
चोरि
चोर्यौ
चोर्यः
Accusative
चोरीम्
चोर्यौ
चोरीः
Instrumental
चोर्या
चोरीभ्याम्
चोरीभिः
Dative
चोर्यै
चोरीभ्याम्
चोरीभ्यः
Ablative
चोर्याः
चोरीभ्याम्
चोरीभ्यः
Genitive
चोर्याः
चोर्योः
चोरीणाम्
Locative
चोर्याम्
चोर्योः
चोरीषु
 
Sing.
Dual
Plu.
Nomin.
चोरी
चोर्यौ
चोर्यः
Vocative
चोरि
चोर्यौ
चोर्यः
Accus.
चोरीम्
चोर्यौ
चोरीः
Instrum.
चोर्या
चोरीभ्याम्
चोरीभिः
Dative
चोर्यै
चोरीभ्याम्
चोरीभ्यः
Ablative
चोर्याः
चोरीभ्याम्
चोरीभ्यः
Genitive
चोर्याः
चोर्योः
चोरीणाम्
Locative
चोर्याम्
चोर्योः
चोरीषु


Others