Declension of चोर

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
चोरम्
चोरे
चोराणि
Vocative
चोर
चोरे
चोराणि
Accusative
चोरम्
चोरे
चोराणि
Instrumental
चोरेण
चोराभ्याम्
चोरैः
Dative
चोराय
चोराभ्याम्
चोरेभ्यः
Ablative
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
Genitive
चोरस्य
चोरयोः
चोराणाम्
Locative
चोरे
चोरयोः
चोरेषु
 
Sing.
Dual
Plu.
Nomin.
चोरम्
चोरे
चोराणि
Vocative
चोर
चोरे
चोराणि
Accus.
चोरम्
चोरे
चोराणि
Instrum.
चोरेण
चोराभ्याम्
चोरैः
Dative
चोराय
चोराभ्याम्
चोरेभ्यः
Ablative
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
Genitive
चोरस्य
चोरयोः
चोराणाम्
Locative
चोरे
चोरयोः
चोरेषु


Others