चोटयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
ಸಂಬೋಧನ
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
ದ್ವಿತೀಯಾ
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
ತೃತೀಯಾ
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
ಚತುರ್ಥೀ
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
ಪಂಚಮೀ
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
ಷಷ್ಠೀ
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
ಸಪ್ತಮೀ
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
ಸಂಬೋಧನ
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
ದ್ವಿತೀಯಾ
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
ತೃತೀಯಾ
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
ಚತುರ್ಥೀ
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
ಪಂಚಮೀ
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
ಷಷ್ಠೀ
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
ಸಪ್ತಮೀ
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु


ಇತರರು