चोटयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
ସମ୍ବୋଧନ
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
ଦ୍ୱିତୀୟା
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
ତୃତୀୟା
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
ଚତୁର୍ଥୀ
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
ପଞ୍ଚମୀ
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
ଷଷ୍ଠୀ
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
ସପ୍ତମୀ
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
ସମ୍ବୋଧନ
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
ଦ୍ୱିତୀୟା
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
ତୃତୀୟା
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
ଚତୁର୍ଥୀ
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
ପଞ୍ଚମୀ
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
ଷଷ୍ଠୀ
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
ସପ୍ତମୀ
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु


ଅନ୍ୟ