चोटयितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
संबोधन
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
द्वितीया
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
तृतीया
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
चतुर्थी
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
पंचमी
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
षष्ठी
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
सप्तमी
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
चोटयितव्यः
चोटयितव्यौ
चोटयितव्याः
सम्बोधन
चोटयितव्य
चोटयितव्यौ
चोटयितव्याः
द्वितीया
चोटयितव्यम्
चोटयितव्यौ
चोटयितव्यान्
तृतीया
चोटयितव्येन
चोटयितव्याभ्याम्
चोटयितव्यैः
चतुर्थी
चोटयितव्याय
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
पञ्चमी
चोटयितव्यात् / चोटयितव्याद्
चोटयितव्याभ्याम्
चोटयितव्येभ्यः
षष्ठी
चोटयितव्यस्य
चोटयितव्ययोः
चोटयितव्यानाम्
सप्तमी
चोटयितव्ये
चोटयितव्ययोः
चोटयितव्येषु


इतर