चेष्टित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चेष्टितः
चेष्टितौ
चेष्टिताः
ಸಂಬೋಧನ
चेष्टित
चेष्टितौ
चेष्टिताः
ದ್ವಿತೀಯಾ
चेष्टितम्
चेष्टितौ
चेष्टितान्
ತೃತೀಯಾ
चेष्टितेन
चेष्टिताभ्याम्
चेष्टितैः
ಚತುರ್ಥೀ
चेष्टिताय
चेष्टिताभ्याम्
चेष्टितेभ्यः
ಪಂಚಮೀ
चेष्टितात् / चेष्टिताद्
चेष्टिताभ्याम्
चेष्टितेभ्यः
ಷಷ್ಠೀ
चेष्टितस्य
चेष्टितयोः
चेष्टितानाम्
ಸಪ್ತಮೀ
चेष्टिते
चेष्टितयोः
चेष्टितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चेष्टितः
चेष्टितौ
चेष्टिताः
ಸಂಬೋಧನ
चेष्टित
चेष्टितौ
चेष्टिताः
ದ್ವಿತೀಯಾ
चेष्टितम्
चेष्टितौ
चेष्टितान्
ತೃತೀಯಾ
चेष्टितेन
चेष्टिताभ्याम्
चेष्टितैः
ಚತುರ್ಥೀ
चेष्टिताय
चेष्टिताभ्याम्
चेष्टितेभ्यः
ಪಂಚಮೀ
चेष्टितात् / चेष्टिताद्
चेष्टिताभ्याम्
चेष्टितेभ्यः
ಷಷ್ಠೀ
चेष्टितस्य
चेष्टितयोः
चेष्टितानाम्
ಸಪ್ತಮೀ
चेष्टिते
चेष्टितयोः
चेष्टितेषु


ಇತರರು