चेष्टित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चेष्टितः
चेष्टितौ
चेष्टिताः
संबोधन
चेष्टित
चेष्टितौ
चेष्टिताः
द्वितीया
चेष्टितम्
चेष्टितौ
चेष्टितान्
तृतीया
चेष्टितेन
चेष्टिताभ्याम्
चेष्टितैः
चतुर्थी
चेष्टिताय
चेष्टिताभ्याम्
चेष्टितेभ्यः
पंचमी
चेष्टितात् / चेष्टिताद्
चेष्टिताभ्याम्
चेष्टितेभ्यः
षष्ठी
चेष्टितस्य
चेष्टितयोः
चेष्टितानाम्
सप्तमी
चेष्टिते
चेष्टितयोः
चेष्टितेषु
 
एक
द्वि
अनेक
प्रथमा
चेष्टितः
चेष्टितौ
चेष्टिताः
सम्बोधन
चेष्टित
चेष्टितौ
चेष्टिताः
द्वितीया
चेष्टितम्
चेष्टितौ
चेष्टितान्
तृतीया
चेष्टितेन
चेष्टिताभ्याम्
चेष्टितैः
चतुर्थी
चेष्टिताय
चेष्टिताभ्याम्
चेष्टितेभ्यः
पञ्चमी
चेष्टितात् / चेष्टिताद्
चेष्टिताभ्याम्
चेष्टितेभ्यः
षष्ठी
चेष्टितस्य
चेष्टितयोः
चेष्टितानाम्
सप्तमी
चेष्टिते
चेष्टितयोः
चेष्टितेषु


इतर