चेतस् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चेतः
चेतसी
चेतांसि
ಸಂಬೋಧನ
चेतः
चेतसी
चेतांसि
ದ್ವಿತೀಯಾ
चेतः
चेतसी
चेतांसि
ತೃತೀಯಾ
चेतसा
चेतोभ्याम्
चेतोभिः
ಚತುರ್ಥೀ
चेतसे
चेतोभ्याम्
चेतोभ्यः
ಪಂಚಮೀ
चेतसः
चेतोभ्याम्
चेतोभ्यः
ಷಷ್ಠೀ
चेतसः
चेतसोः
चेतसाम्
ಸಪ್ತಮೀ
चेतसि
चेतसोः
चेतःसु / चेतस्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चेतः
चेतसी
चेतांसि
ಸಂಬೋಧನ
चेतः
चेतसी
चेतांसि
ದ್ವಿತೀಯಾ
चेतः
चेतसी
चेतांसि
ತೃತೀಯಾ
चेतसा
चेतोभ्याम्
चेतोभिः
ಚತುರ್ಥೀ
चेतसे
चेतोभ्याम्
चेतोभ्यः
ಪಂಚಮೀ
चेतसः
चेतोभ्याम्
चेतोभ्यः
ಷಷ್ಠೀ
चेतसः
चेतसोः
चेतसाम्
ಸಪ್ತಮೀ
चेतसि
चेतसोः
चेतःसु / चेतस्सु