चेतस् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चेतः
चेतसी
चेतांसि
संबोधन
चेतः
चेतसी
चेतांसि
द्वितीया
चेतः
चेतसी
चेतांसि
तृतीया
चेतसा
चेतोभ्याम्
चेतोभिः
चतुर्थी
चेतसे
चेतोभ्याम्
चेतोभ्यः
पंचमी
चेतसः
चेतोभ्याम्
चेतोभ्यः
षष्ठी
चेतसः
चेतसोः
चेतसाम्
सप्तमी
चेतसि
चेतसोः
चेतःसु / चेतस्सु
 
एक
द्वि
अनेक
प्रथमा
चेतः
चेतसी
चेतांसि
सम्बोधन
चेतः
चेतसी
चेतांसि
द्वितीया
चेतः
चेतसी
चेतांसि
तृतीया
चेतसा
चेतोभ्याम्
चेतोभिः
चतुर्थी
चेतसे
चेतोभ्याम्
चेतोभ्यः
पञ्चमी
चेतसः
चेतोभ्याम्
चेतोभ्यः
षष्ठी
चेतसः
चेतसोः
चेतसाम्
सप्तमी
चेतसि
चेतसोः
चेतःसु / चेतस्सु