चेतनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चेतनीयः
चेतनीयौ
चेतनीयाः
ಸಂಬೋಧನ
चेतनीय
चेतनीयौ
चेतनीयाः
ದ್ವಿತೀಯಾ
चेतनीयम्
चेतनीयौ
चेतनीयान्
ತೃತೀಯಾ
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
ಚತುರ್ಥೀ
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
ಪಂಚಮೀ
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
ಷಷ್ಠೀ
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
ಸಪ್ತಮೀ
चेतनीये
चेतनीययोः
चेतनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चेतनीयः
चेतनीयौ
चेतनीयाः
ಸಂಬೋಧನ
चेतनीय
चेतनीयौ
चेतनीयाः
ದ್ವಿತೀಯಾ
चेतनीयम्
चेतनीयौ
चेतनीयान्
ತೃತೀಯಾ
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
ಚತುರ್ಥೀ
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
ಪಂಚಮೀ
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
ಷಷ್ಠೀ
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
ಸಪ್ತಮೀ
चेतनीये
चेतनीययोः
चेतनीयेषु


ಇತರರು