चेतनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चेतनीयः
चेतनीयौ
चेतनीयाः
ସମ୍ବୋଧନ
चेतनीय
चेतनीयौ
चेतनीयाः
ଦ୍ୱିତୀୟା
चेतनीयम्
चेतनीयौ
चेतनीयान्
ତୃତୀୟା
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
ଚତୁର୍ଥୀ
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
ପଞ୍ଚମୀ
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
ଷଷ୍ଠୀ
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
ସପ୍ତମୀ
चेतनीये
चेतनीययोः
चेतनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चेतनीयः
चेतनीयौ
चेतनीयाः
ସମ୍ବୋଧନ
चेतनीय
चेतनीयौ
चेतनीयाः
ଦ୍ୱିତୀୟା
चेतनीयम्
चेतनीयौ
चेतनीयान्
ତୃତୀୟା
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
ଚତୁର୍ଥୀ
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
ପଞ୍ଚମୀ
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
ଷଷ୍ଠୀ
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
ସପ୍ତମୀ
चेतनीये
चेतनीययोः
चेतनीयेषु


ଅନ୍ୟ