चेतनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चेतनीयः
चेतनीयौ
चेतनीयाः
संबोधन
चेतनीय
चेतनीयौ
चेतनीयाः
द्वितीया
चेतनीयम्
चेतनीयौ
चेतनीयान्
तृतीया
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
चतुर्थी
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
पंचमी
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
षष्ठी
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
सप्तमी
चेतनीये
चेतनीययोः
चेतनीयेषु
 
एक
द्वि
अनेक
प्रथमा
चेतनीयः
चेतनीयौ
चेतनीयाः
सम्बोधन
चेतनीय
चेतनीयौ
चेतनीयाः
द्वितीया
चेतनीयम्
चेतनीयौ
चेतनीयान्
तृतीया
चेतनीयेन
चेतनीयाभ्याम्
चेतनीयैः
चतुर्थी
चेतनीयाय
चेतनीयाभ्याम्
चेतनीयेभ्यः
पञ्चमी
चेतनीयात् / चेतनीयाद्
चेतनीयाभ्याम्
चेतनीयेभ्यः
षष्ठी
चेतनीयस्य
चेतनीययोः
चेतनीयानाम्
सप्तमी
चेतनीये
चेतनीययोः
चेतनीयेषु


इतर