चेतक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चेतकः
चेतकौ
चेतकाः
संबोधन
चेतक
चेतकौ
चेतकाः
द्वितीया
चेतकम्
चेतकौ
चेतकान्
तृतीया
चेतकेन
चेतकाभ्याम्
चेतकैः
चतुर्थी
चेतकाय
चेतकाभ्याम्
चेतकेभ्यः
पंचमी
चेतकात् / चेतकाद्
चेतकाभ्याम्
चेतकेभ्यः
षष्ठी
चेतकस्य
चेतकयोः
चेतकानाम्
सप्तमी
चेतके
चेतकयोः
चेतकेषु
 
एक
द्वि
अनेक
प्रथमा
चेतकः
चेतकौ
चेतकाः
सम्बोधन
चेतक
चेतकौ
चेतकाः
द्वितीया
चेतकम्
चेतकौ
चेतकान्
तृतीया
चेतकेन
चेतकाभ्याम्
चेतकैः
चतुर्थी
चेतकाय
चेतकाभ्याम्
चेतकेभ्यः
पञ्चमी
चेतकात् / चेतकाद्
चेतकाभ्याम्
चेतकेभ्यः
षष्ठी
चेतकस्य
चेतकयोः
चेतकानाम्
सप्तमी
चेतके
चेतकयोः
चेतकेषु


इतर