चूडावत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चूडावान्
चूडावन्तौ
चूडावन्तः
ಸಂಬೋಧನ
चूडावन्
चूडावन्तौ
चूडावन्तः
ದ್ವಿತೀಯಾ
चूडावन्तम्
चूडावन्तौ
चूडावतः
ತೃತೀಯಾ
चूडावता
चूडावद्भ्याम्
चूडावद्भिः
ಚತುರ್ಥೀ
चूडावते
चूडावद्भ्याम्
चूडावद्भ्यः
ಪಂಚಮೀ
चूडावतः
चूडावद्भ्याम्
चूडावद्भ्यः
ಷಷ್ಠೀ
चूडावतः
चूडावतोः
चूडावताम्
ಸಪ್ತಮೀ
चूडावति
चूडावतोः
चूडावत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चूडावान्
चूडावन्तौ
चूडावन्तः
ಸಂಬೋಧನ
चूडावन्
चूडावन्तौ
चूडावन्तः
ದ್ವಿತೀಯಾ
चूडावन्तम्
चूडावन्तौ
चूडावतः
ತೃತೀಯಾ
चूडावता
चूडावद्भ्याम्
चूडावद्भिः
ಚತುರ್ಥೀ
चूडावते
चूडावद्भ्याम्
चूडावद्भ्यः
ಪಂಚಮೀ
चूडावतः
चूडावद्भ्याम्
चूडावद्भ्यः
ಷಷ್ಠೀ
चूडावतः
चूडावतोः
चूडावताम्
ಸಪ್ತಮೀ
चूडावति
चूडावतोः
चूडावत्सु


ಇತರರು