चुम्ब ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चुम्बः
चुम्बौ
चुम्बाः
ಸಂಬೋಧನ
चुम्ब
चुम्बौ
चुम्बाः
ದ್ವಿತೀಯಾ
चुम्बम्
चुम्बौ
चुम्बान्
ತೃತೀಯಾ
चुम्बेन
चुम्बाभ्याम्
चुम्बैः
ಚತುರ್ಥೀ
चुम्बाय
चुम्बाभ्याम्
चुम्बेभ्यः
ಪಂಚಮೀ
चुम्बात् / चुम्बाद्
चुम्बाभ्याम्
चुम्बेभ्यः
ಷಷ್ಠೀ
चुम्बस्य
चुम्बयोः
चुम्बानाम्
ಸಪ್ತಮೀ
चुम्बे
चुम्बयोः
चुम्बेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चुम्बः
चुम्बौ
चुम्बाः
ಸಂಬೋಧನ
चुम्ब
चुम्बौ
चुम्बाः
ದ್ವಿತೀಯಾ
चुम्बम्
चुम्बौ
चुम्बान्
ತೃತೀಯಾ
चुम्बेन
चुम्बाभ्याम्
चुम्बैः
ಚತುರ್ಥೀ
चुम्बाय
चुम्बाभ्याम्
चुम्बेभ्यः
ಪಂಚಮೀ
चुम्बात् / चुम्बाद्
चुम्बाभ्याम्
चुम्बेभ्यः
ಷಷ್ಠೀ
चुम्बस्य
चुम्बयोः
चुम्बानाम्
ಸಪ್ತಮೀ
चुम्बे
चुम्बयोः
चुम्बेषु


ಇತರರು