चुण्डित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चुण्डितः
चुण्डितौ
चुण्डिताः
ಸಂಬೋಧನ
चुण्डित
चुण्डितौ
चुण्डिताः
ದ್ವಿತೀಯಾ
चुण्डितम्
चुण्डितौ
चुण्डितान्
ತೃತೀಯಾ
चुण्डितेन
चुण्डिताभ्याम्
चुण्डितैः
ಚತುರ್ಥೀ
चुण्डिताय
चुण्डिताभ्याम्
चुण्डितेभ्यः
ಪಂಚಮೀ
चुण्डितात् / चुण्डिताद्
चुण्डिताभ्याम्
चुण्डितेभ्यः
ಷಷ್ಠೀ
चुण्डितस्य
चुण्डितयोः
चुण्डितानाम्
ಸಪ್ತಮೀ
चुण्डिते
चुण्डितयोः
चुण्डितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चुण्डितः
चुण्डितौ
चुण्डिताः
ಸಂಬೋಧನ
चुण्डित
चुण्डितौ
चुण्डिताः
ದ್ವಿತೀಯಾ
चुण्डितम्
चुण्डितौ
चुण्डितान्
ತೃತೀಯಾ
चुण्डितेन
चुण्डिताभ्याम्
चुण्डितैः
ಚತುರ್ಥೀ
चुण्डिताय
चुण्डिताभ्याम्
चुण्डितेभ्यः
ಪಂಚಮೀ
चुण्डितात् / चुण्डिताद्
चुण्डिताभ्याम्
चुण्डितेभ्यः
ಷಷ್ಠೀ
चुण्डितस्य
चुण्डितयोः
चुण्डितानाम्
ಸಪ್ತಮೀ
चुण्डिते
चुण्डितयोः
चुण्डितेषु


ಇತರರು