चुण्टयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
ಸಂಬೋಧನ
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
ದ್ವಿತೀಯಾ
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
ತೃತೀಯಾ
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
ಚತುರ್ಥೀ
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ಪಂಚಮೀ
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ಷಷ್ಠೀ
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
ಸಪ್ತಮೀ
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
ಸಂಬೋಧನ
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
ದ್ವಿತೀಯಾ
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
ತೃತೀಯಾ
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
ಚತುರ್ಥೀ
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ಪಂಚಮೀ
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ಷಷ್ಠೀ
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
ಸಪ್ತಮೀ
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु


ಇತರರು