चुण्टयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
ସମ୍ବୋଧନ
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
ଦ୍ୱିତୀୟା
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
ତୃତୀୟା
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
ଚତୁର୍ଥୀ
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ପଞ୍ଚମୀ
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ଷଷ୍ଠୀ
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
ସପ୍ତମୀ
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चुण्टयितव्यः
चुण्टयितव्यौ
चुण्टयितव्याः
ସମ୍ବୋଧନ
चुण्टयितव्य
चुण्टयितव्यौ
चुण्टयितव्याः
ଦ୍ୱିତୀୟା
चुण्टयितव्यम्
चुण्टयितव्यौ
चुण्टयितव्यान्
ତୃତୀୟା
चुण्टयितव्येन
चुण्टयितव्याभ्याम्
चुण्टयितव्यैः
ଚତୁର୍ଥୀ
चुण्टयितव्याय
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ପଞ୍ଚମୀ
चुण्टयितव्यात् / चुण्टयितव्याद्
चुण्टयितव्याभ्याम्
चुण्टयितव्येभ्यः
ଷଷ୍ଠୀ
चुण्टयितव्यस्य
चुण्टयितव्ययोः
चुण्टयितव्यानाम्
ସପ୍ତମୀ
चुण्टयितव्ये
चुण्टयितव्ययोः
चुण्टयितव्येषु


ଅନ୍ୟ