चुडितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चुडितव्यः
चुडितव्यौ
चुडितव्याः
ಸಂಬೋಧನ
चुडितव्य
चुडितव्यौ
चुडितव्याः
ದ್ವಿತೀಯಾ
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
ತೃತೀಯಾ
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
ಚತುರ್ಥೀ
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
ಪಂಚಮೀ
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
ಷಷ್ಠೀ
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
ಸಪ್ತಮೀ
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चुडितव्यः
चुडितव्यौ
चुडितव्याः
ಸಂಬೋಧನ
चुडितव्य
चुडितव्यौ
चुडितव्याः
ದ್ವಿತೀಯಾ
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
ತೃತೀಯಾ
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
ಚತುರ್ಥೀ
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
ಪಂಚಮೀ
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
ಷಷ್ಠೀ
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
ಸಪ್ತಮೀ
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु


ಇತರರು