चुडितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चुडितव्यः
चुडितव्यौ
चुडितव्याः
ସମ୍ବୋଧନ
चुडितव्य
चुडितव्यौ
चुडितव्याः
ଦ୍ୱିତୀୟା
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
ତୃତୀୟା
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
ଚତୁର୍ଥୀ
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
ପଞ୍ଚମୀ
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
ଷଷ୍ଠୀ
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
ସପ୍ତମୀ
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चुडितव्यः
चुडितव्यौ
चुडितव्याः
ସମ୍ବୋଧନ
चुडितव्य
चुडितव्यौ
चुडितव्याः
ଦ୍ୱିତୀୟା
चुडितव्यम्
चुडितव्यौ
चुडितव्यान्
ତୃତୀୟା
चुडितव्येन
चुडितव्याभ्याम्
चुडितव्यैः
ଚତୁର୍ଥୀ
चुडितव्याय
चुडितव्याभ्याम्
चुडितव्येभ्यः
ପଞ୍ଚମୀ
चुडितव्यात् / चुडितव्याद्
चुडितव्याभ्याम्
चुडितव्येभ्यः
ଷଷ୍ଠୀ
चुडितव्यस्य
चुडितव्ययोः
चुडितव्यानाम्
ସପ୍ତମୀ
चुडितव्ये
चुडितव्ययोः
चुडितव्येषु


ଅନ୍ୟ