चुट्टनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चुट्टनीयः
चुट्टनीयौ
चुट्टनीयाः
ಸಂಬೋಧನ
चुट्टनीय
चुट्टनीयौ
चुट्टनीयाः
ದ್ವಿತೀಯಾ
चुट्टनीयम्
चुट्टनीयौ
चुट्टनीयान्
ತೃತೀಯಾ
चुट्टनीयेन
चुट्टनीयाभ्याम्
चुट्टनीयैः
ಚತುರ್ಥೀ
चुट्टनीयाय
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
ಪಂಚಮೀ
चुट्टनीयात् / चुट्टनीयाद्
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
ಷಷ್ಠೀ
चुट्टनीयस्य
चुट्टनीययोः
चुट्टनीयानाम्
ಸಪ್ತಮೀ
चुट्टनीये
चुट्टनीययोः
चुट्टनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चुट्टनीयः
चुट्टनीयौ
चुट्टनीयाः
ಸಂಬೋಧನ
चुट्टनीय
चुट्टनीयौ
चुट्टनीयाः
ದ್ವಿತೀಯಾ
चुट्टनीयम्
चुट्टनीयौ
चुट्टनीयान्
ತೃತೀಯಾ
चुट्टनीयेन
चुट्टनीयाभ्याम्
चुट्टनीयैः
ಚತುರ್ಥೀ
चुट्टनीयाय
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
ಪಂಚಮೀ
चुट्टनीयात् / चुट्टनीयाद्
चुट्टनीयाभ्याम्
चुट्टनीयेभ्यः
ಷಷ್ಠೀ
चुट्टनीयस्य
चुट्टनीययोः
चुट्टनीयानाम्
ಸಪ್ತಮೀ
चुट्टनीये
चुट्टनीययोः
चुट्टनीयेषु


ಇತರರು