चुट्टक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चुट्टकः
चुट्टकौ
चुट्टकाः
संबोधन
चुट्टक
चुट्टकौ
चुट्टकाः
द्वितीया
चुट्टकम्
चुट्टकौ
चुट्टकान्
तृतीया
चुट्टकेन
चुट्टकाभ्याम्
चुट्टकैः
चतुर्थी
चुट्टकाय
चुट्टकाभ्याम्
चुट्टकेभ्यः
पंचमी
चुट्टकात् / चुट्टकाद्
चुट्टकाभ्याम्
चुट्टकेभ्यः
षष्ठी
चुट्टकस्य
चुट्टकयोः
चुट्टकानाम्
सप्तमी
चुट्टके
चुट्टकयोः
चुट्टकेषु
 
एक
द्वि
अनेक
प्रथमा
चुट्टकः
चुट्टकौ
चुट्टकाः
सम्बोधन
चुट्टक
चुट्टकौ
चुट्टकाः
द्वितीया
चुट्टकम्
चुट्टकौ
चुट्टकान्
तृतीया
चुट्टकेन
चुट्टकाभ्याम्
चुट्टकैः
चतुर्थी
चुट्टकाय
चुट्टकाभ्याम्
चुट्टकेभ्यः
पञ्चमी
चुट्टकात् / चुट्टकाद्
चुट्टकाभ्याम्
चुट्टकेभ्यः
षष्ठी
चुट्टकस्य
चुट्टकयोः
चुट्टकानाम्
सप्तमी
चुट्टके
चुट्टकयोः
चुट्टकेषु


इतर