चीभक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चीभकः
चीभकौ
चीभकाः
ಸಂಬೋಧನ
चीभक
चीभकौ
चीभकाः
ದ್ವಿತೀಯಾ
चीभकम्
चीभकौ
चीभकान्
ತೃತೀಯಾ
चीभकेन
चीभकाभ्याम्
चीभकैः
ಚತುರ್ಥೀ
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
ಪಂಚಮೀ
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
ಷಷ್ಠೀ
चीभकस्य
चीभकयोः
चीभकानाम्
ಸಪ್ತಮೀ
चीभके
चीभकयोः
चीभकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चीभकः
चीभकौ
चीभकाः
ಸಂಬೋಧನ
चीभक
चीभकौ
चीभकाः
ದ್ವಿತೀಯಾ
चीभकम्
चीभकौ
चीभकान्
ತೃತೀಯಾ
चीभकेन
चीभकाभ्याम्
चीभकैः
ಚತುರ್ಥೀ
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
ಪಂಚಮೀ
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
ಷಷ್ಠೀ
चीभकस्य
चीभकयोः
चीभकानाम्
ಸಪ್ತಮೀ
चीभके
चीभकयोः
चीभकेषु


ಇತರರು