चीभक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चीभकः
चीभकौ
चीभकाः
ସମ୍ବୋଧନ
चीभक
चीभकौ
चीभकाः
ଦ୍ୱିତୀୟା
चीभकम्
चीभकौ
चीभकान्
ତୃତୀୟା
चीभकेन
चीभकाभ्याम्
चीभकैः
ଚତୁର୍ଥୀ
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
ପଞ୍ଚମୀ
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
ଷଷ୍ଠୀ
चीभकस्य
चीभकयोः
चीभकानाम्
ସପ୍ତମୀ
चीभके
चीभकयोः
चीभकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चीभकः
चीभकौ
चीभकाः
ସମ୍ବୋଧନ
चीभक
चीभकौ
चीभकाः
ଦ୍ୱିତୀୟା
चीभकम्
चीभकौ
चीभकान्
ତୃତୀୟା
चीभकेन
चीभकाभ्याम्
चीभकैः
ଚତୁର୍ଥୀ
चीभकाय
चीभकाभ्याम्
चीभकेभ्यः
ପଞ୍ଚମୀ
चीभकात् / चीभकाद्
चीभकाभ्याम्
चीभकेभ्यः
ଷଷ୍ଠୀ
चीभकस्य
चीभकयोः
चीभकानाम्
ସପ୍ତମୀ
चीभके
चीभकयोः
चीभकेषु


ଅନ୍ୟ