चीबमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चीबमानः
चीबमानौ
चीबमानाः
ಸಂಬೋಧನ
चीबमान
चीबमानौ
चीबमानाः
ದ್ವಿತೀಯಾ
चीबमानम्
चीबमानौ
चीबमानान्
ತೃತೀಯಾ
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
ಚತುರ್ಥೀ
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
ಪಂಚಮೀ
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
ಷಷ್ಠೀ
चीबमानस्य
चीबमानयोः
चीबमानानाम्
ಸಪ್ತಮೀ
चीबमाने
चीबमानयोः
चीबमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चीबमानः
चीबमानौ
चीबमानाः
ಸಂಬೋಧನ
चीबमान
चीबमानौ
चीबमानाः
ದ್ವಿತೀಯಾ
चीबमानम्
चीबमानौ
चीबमानान्
ತೃತೀಯಾ
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
ಚತುರ್ಥೀ
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
ಪಂಚಮೀ
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
ಷಷ್ಠೀ
चीबमानस्य
चीबमानयोः
चीबमानानाम्
ಸಪ್ತಮೀ
चीबमाने
चीबमानयोः
चीबमानेषु


ಇತರರು