चीबमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चीबमानः
चीबमानौ
चीबमानाः
संबोधन
चीबमान
चीबमानौ
चीबमानाः
द्वितीया
चीबमानम्
चीबमानौ
चीबमानान्
तृतीया
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
चतुर्थी
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
पंचमी
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
षष्ठी
चीबमानस्य
चीबमानयोः
चीबमानानाम्
सप्तमी
चीबमाने
चीबमानयोः
चीबमानेषु
 
एक
द्वि
अनेक
प्रथमा
चीबमानः
चीबमानौ
चीबमानाः
सम्बोधन
चीबमान
चीबमानौ
चीबमानाः
द्वितीया
चीबमानम्
चीबमानौ
चीबमानान्
तृतीया
चीबमानेन
चीबमानाभ्याम्
चीबमानैः
चतुर्थी
चीबमानाय
चीबमानाभ्याम्
चीबमानेभ्यः
पञ्चमी
चीबमानात् / चीबमानाद्
चीबमानाभ्याम्
चीबमानेभ्यः
षष्ठी
चीबमानस्य
चीबमानयोः
चीबमानानाम्
सप्तमी
चीबमाने
चीबमानयोः
चीबमानेषु


इतर