चीकित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चीकितः
चीकितौ
चीकिताः
संबोधन
चीकित
चीकितौ
चीकिताः
द्वितीया
चीकितम्
चीकितौ
चीकितान्
तृतीया
चीकितेन
चीकिताभ्याम्
चीकितैः
चतुर्थी
चीकिताय
चीकिताभ्याम्
चीकितेभ्यः
पंचमी
चीकितात् / चीकिताद्
चीकिताभ्याम्
चीकितेभ्यः
षष्ठी
चीकितस्य
चीकितयोः
चीकितानाम्
सप्तमी
चीकिते
चीकितयोः
चीकितेषु
 
एक
द्वि
अनेक
प्रथमा
चीकितः
चीकितौ
चीकिताः
सम्बोधन
चीकित
चीकितौ
चीकिताः
द्वितीया
चीकितम्
चीकितौ
चीकितान्
तृतीया
चीकितेन
चीकिताभ्याम्
चीकितैः
चतुर्थी
चीकिताय
चीकिताभ्याम्
चीकितेभ्यः
पञ्चमी
चीकितात् / चीकिताद्
चीकिताभ्याम्
चीकितेभ्यः
षष्ठी
चीकितस्य
चीकितयोः
चीकितानाम्
सप्तमी
चीकिते
चीकितयोः
चीकितेषु


इतर