चिल्ल ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चिल्लः
चिल्लौ
चिल्लाः
ಸಂಬೋಧನ
चिल्ल
चिल्लौ
चिल्लाः
ದ್ವಿತೀಯಾ
चिल्लम्
चिल्लौ
चिल्लान्
ತೃತೀಯಾ
चिल्लेन
चिल्लाभ्याम्
चिल्लैः
ಚತುರ್ಥೀ
चिल्लाय
चिल्लाभ्याम्
चिल्लेभ्यः
ಪಂಚಮೀ
चिल्लात् / चिल्लाद्
चिल्लाभ्याम्
चिल्लेभ्यः
ಷಷ್ಠೀ
चिल्लस्य
चिल्लयोः
चिल्लानाम्
ಸಪ್ತಮೀ
चिल्ले
चिल्लयोः
चिल्लेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चिल्लः
चिल्लौ
चिल्लाः
ಸಂಬೋಧನ
चिल्ल
चिल्लौ
चिल्लाः
ದ್ವಿತೀಯಾ
चिल्लम्
चिल्लौ
चिल्लान्
ತೃತೀಯಾ
चिल्लेन
चिल्लाभ्याम्
चिल्लैः
ಚತುರ್ಥೀ
चिल्लाय
चिल्लाभ्याम्
चिल्लेभ्यः
ಪಂಚಮೀ
चिल्लात् / चिल्लाद्
चिल्लाभ्याम्
चिल्लेभ्यः
ಷಷ್ಠೀ
चिल्लस्य
चिल्लयोः
चिल्लानाम्
ಸಪ್ತಮೀ
चिल्ले
चिल्लयोः
चिल्लेषु


ಇತರರು