चिल्ल विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चिल्लः
चिल्लौ
चिल्लाः
संबोधन
चिल्ल
चिल्लौ
चिल्लाः
द्वितीया
चिल्लम्
चिल्लौ
चिल्लान्
तृतीया
चिल्लेन
चिल्लाभ्याम्
चिल्लैः
चतुर्थी
चिल्लाय
चिल्लाभ्याम्
चिल्लेभ्यः
पंचमी
चिल्लात् / चिल्लाद्
चिल्लाभ्याम्
चिल्लेभ्यः
षष्ठी
चिल्लस्य
चिल्लयोः
चिल्लानाम्
सप्तमी
चिल्ले
चिल्लयोः
चिल्लेषु
 
एक
द्वि
अनेक
प्रथमा
चिल्लः
चिल्लौ
चिल्लाः
सम्बोधन
चिल्ल
चिल्लौ
चिल्लाः
द्वितीया
चिल्लम्
चिल्लौ
चिल्लान्
तृतीया
चिल्लेन
चिल्लाभ्याम्
चिल्लैः
चतुर्थी
चिल्लाय
चिल्लाभ्याम्
चिल्लेभ्यः
पञ्चमी
चिल्लात् / चिल्लाद्
चिल्लाभ्याम्
चिल्लेभ्यः
षष्ठी
चिल्लस्य
चिल्लयोः
चिल्लानाम्
सप्तमी
चिल्ले
चिल्लयोः
चिल्लेषु


इतर