चिलित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चिलितः
चिलितौ
चिलिताः
ಸಂಬೋಧನ
चिलित
चिलितौ
चिलिताः
ದ್ವಿತೀಯಾ
चिलितम्
चिलितौ
चिलितान्
ತೃತೀಯಾ
चिलितेन
चिलिताभ्याम्
चिलितैः
ಚತುರ್ಥೀ
चिलिताय
चिलिताभ्याम्
चिलितेभ्यः
ಪಂಚಮೀ
चिलितात् / चिलिताद्
चिलिताभ्याम्
चिलितेभ्यः
ಷಷ್ಠೀ
चिलितस्य
चिलितयोः
चिलितानाम्
ಸಪ್ತಮೀ
चिलिते
चिलितयोः
चिलितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चिलितः
चिलितौ
चिलिताः
ಸಂಬೋಧನ
चिलित
चिलितौ
चिलिताः
ದ್ವಿತೀಯಾ
चिलितम्
चिलितौ
चिलितान्
ತೃತೀಯಾ
चिलितेन
चिलिताभ्याम्
चिलितैः
ಚತುರ್ಥೀ
चिलिताय
चिलिताभ्याम्
चिलितेभ्यः
ಪಂಚಮೀ
चिलितात् / चिलिताद्
चिलिताभ्याम्
चिलितेभ्यः
ಷಷ್ಠೀ
चिलितस्य
चिलितयोः
चिलितानाम्
ಸಪ್ತಮೀ
चिलिते
चिलितयोः
चिलितेषु


ಇತರರು