चिरयणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चिरयणीयः
चिरयणीयौ
चिरयणीयाः
ಸಂಬೋಧನ
चिरयणीय
चिरयणीयौ
चिरयणीयाः
ದ್ವಿತೀಯಾ
चिरयणीयम्
चिरयणीयौ
चिरयणीयान्
ತೃತೀಯಾ
चिरयणीयेन
चिरयणीयाभ्याम्
चिरयणीयैः
ಚತುರ್ಥೀ
चिरयणीयाय
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
ಪಂಚಮೀ
चिरयणीयात् / चिरयणीयाद्
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
ಷಷ್ಠೀ
चिरयणीयस्य
चिरयणीययोः
चिरयणीयानाम्
ಸಪ್ತಮೀ
चिरयणीये
चिरयणीययोः
चिरयणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चिरयणीयः
चिरयणीयौ
चिरयणीयाः
ಸಂಬೋಧನ
चिरयणीय
चिरयणीयौ
चिरयणीयाः
ದ್ವಿತೀಯಾ
चिरयणीयम्
चिरयणीयौ
चिरयणीयान्
ತೃತೀಯಾ
चिरयणीयेन
चिरयणीयाभ्याम्
चिरयणीयैः
ಚತುರ್ಥೀ
चिरयणीयाय
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
ಪಂಚಮೀ
चिरयणीयात् / चिरयणीयाद्
चिरयणीयाभ्याम्
चिरयणीयेभ्यः
ಷಷ್ಠೀ
चिरयणीयस्य
चिरयणीययोः
चिरयणीयानाम्
ಸಪ್ತಮೀ
चिरयणीये
चिरयणीययोः
चिरयणीयेषु


ಇತರರು