चिन्तयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
ಸಂಬೋಧನ
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
ದ್ವಿತೀಯಾ
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
ತೃತೀಯಾ
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
ಚತುರ್ಥೀ
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ಪಂಚಮೀ
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ಷಷ್ಠೀ
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
ಸಪ್ತಮೀ
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
ಸಂಬೋಧನ
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
ದ್ವಿತೀಯಾ
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
ತೃತೀಯಾ
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
ಚತುರ್ಥೀ
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ಪಂಚಮೀ
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ಷಷ್ಠೀ
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
ಸಪ್ತಮೀ
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु


ಇತರರು