चिन्तयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
ସମ୍ବୋଧନ
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
ଦ୍ୱିତୀୟା
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
ତୃତୀୟା
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
ଚତୁର୍ଥୀ
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ପଞ୍ଚମୀ
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ଷଷ୍ଠୀ
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
ସପ୍ତମୀ
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
ସମ୍ବୋଧନ
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
ଦ୍ୱିତୀୟା
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
ତୃତୀୟା
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
ଚତୁର୍ଥୀ
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ପଞ୍ଚମୀ
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
ଷଷ୍ଠୀ
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
ସପ୍ତମୀ
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु


ଅନ୍ୟ