चिन्तयितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
संबोधन
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
द्वितीया
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
तृतीया
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
चतुर्थी
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
पंचमी
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
षष्ठी
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
सप्तमी
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
चिन्तयितव्यः
चिन्तयितव्यौ
चिन्तयितव्याः
सम्बोधन
चिन्तयितव्य
चिन्तयितव्यौ
चिन्तयितव्याः
द्वितीया
चिन्तयितव्यम्
चिन्तयितव्यौ
चिन्तयितव्यान्
तृतीया
चिन्तयितव्येन
चिन्तयितव्याभ्याम्
चिन्तयितव्यैः
चतुर्थी
चिन्तयितव्याय
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
पञ्चमी
चिन्तयितव्यात् / चिन्तयितव्याद्
चिन्तयितव्याभ्याम्
चिन्तयितव्येभ्यः
षष्ठी
चिन्तयितव्यस्य
चिन्तयितव्ययोः
चिन्तयितव्यानाम्
सप्तमी
चिन्तयितव्ये
चिन्तयितव्ययोः
चिन्तयितव्येषु


इतर