चिन्तमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
ಸಂಬೋಧನ
चिन्तमान
चिन्तमानौ
चिन्तमानाः
ದ್ವಿತೀಯಾ
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
ತೃತೀಯಾ
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
ಚತುರ್ಥೀ
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ಪಂಚಮೀ
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ಷಷ್ಠೀ
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
ಸಪ್ತಮೀ
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
ಸಂಬೋಧನ
चिन्तमान
चिन्तमानौ
चिन्तमानाः
ದ್ವಿತೀಯಾ
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
ತೃತೀಯಾ
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
ಚತುರ್ಥೀ
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ಪಂಚಮೀ
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ಷಷ್ಠೀ
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
ಸಪ್ತಮೀ
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु


ಇತರರು