चिन्तमान ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
ସମ୍ବୋଧନ
चिन्तमान
चिन्तमानौ
चिन्तमानाः
ଦ୍ୱିତୀୟା
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
ତୃତୀୟା
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
ଚତୁର୍ଥୀ
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ପଞ୍ଚମୀ
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ଷଷ୍ଠୀ
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
ସପ୍ତମୀ
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चिन्तमानः
चिन्तमानौ
चिन्तमानाः
ସମ୍ବୋଧନ
चिन्तमान
चिन्तमानौ
चिन्तमानाः
ଦ୍ୱିତୀୟା
चिन्तमानम्
चिन्तमानौ
चिन्तमानान्
ତୃତୀୟା
चिन्तमानेन
चिन्तमानाभ्याम्
चिन्तमानैः
ଚତୁର୍ଥୀ
चिन्तमानाय
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ପଞ୍ଚମୀ
चिन्तमानात् / चिन्तमानाद्
चिन्तमानाभ्याम्
चिन्तमानेभ्यः
ଷଷ୍ଠୀ
चिन्तमानस्य
चिन्तमानयोः
चिन्तमानानाम्
ସପ୍ତମୀ
चिन्तमाने
चिन्तमानयोः
चिन्तमानेषु


ଅନ୍ୟ