चितवत् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चितवत् / चितवद्
चितवती
चितवन्ति
ସମ୍ବୋଧନ
चितवत् / चितवद्
चितवती
चितवन्ति
ଦ୍ୱିତୀୟା
चितवत् / चितवद्
चितवती
चितवन्ति
ତୃତୀୟା
चितवता
चितवद्भ्याम्
चितवद्भिः
ଚତୁର୍ଥୀ
चितवते
चितवद्भ्याम्
चितवद्भ्यः
ପଞ୍ଚମୀ
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
ଷଷ୍ଠୀ
चितवतः
चितवतोः
चितवताम्
ସପ୍ତମୀ
चितवति
चितवतोः
चितवत्सु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चितवत् / चितवद्
चितवती
चितवन्ति
ସମ୍ବୋଧନ
चितवत् / चितवद्
चितवती
चितवन्ति
ଦ୍ୱିତୀୟା
चितवत् / चितवद्
चितवती
चितवन्ति
ତୃତୀୟା
चितवता
चितवद्भ्याम्
चितवद्भिः
ଚତୁର୍ଥୀ
चितवते
चितवद्भ्याम्
चितवद्भ्यः
ପଞ୍ଚମୀ
चितवतः
चितवद्भ्याम्
चितवद्भ्यः
ଷଷ୍ଠୀ
चितवतः
चितवतोः
चितवताम्
ସପ୍ତମୀ
चितवति
चितवतोः
चितवत्सु


ଅନ୍ୟ