चाहक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चाहकः
चाहकौ
चाहकाः
ಸಂಬೋಧನ
चाहक
चाहकौ
चाहकाः
ದ್ವಿತೀಯಾ
चाहकम्
चाहकौ
चाहकान्
ತೃತೀಯಾ
चाहकेन
चाहकाभ्याम्
चाहकैः
ಚತುರ್ಥೀ
चाहकाय
चाहकाभ्याम्
चाहकेभ्यः
ಪಂಚಮೀ
चाहकात् / चाहकाद्
चाहकाभ्याम्
चाहकेभ्यः
ಷಷ್ಠೀ
चाहकस्य
चाहकयोः
चाहकानाम्
ಸಪ್ತಮೀ
चाहके
चाहकयोः
चाहकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चाहकः
चाहकौ
चाहकाः
ಸಂಬೋಧನ
चाहक
चाहकौ
चाहकाः
ದ್ವಿತೀಯಾ
चाहकम्
चाहकौ
चाहकान्
ತೃತೀಯಾ
चाहकेन
चाहकाभ्याम्
चाहकैः
ಚತುರ್ಥೀ
चाहकाय
चाहकाभ्याम्
चाहकेभ्यः
ಪಂಚಮೀ
चाहकात् / चाहकाद्
चाहकाभ्याम्
चाहकेभ्यः
ಷಷ್ಠೀ
चाहकस्य
चाहकयोः
चाहकानाम्
ಸಪ್ತಮೀ
चाहके
चाहकयोः
चाहकेषु


ಇತರರು