चालनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चालनीयः
चालनीयौ
चालनीयाः
ಸಂಬೋಧನ
चालनीय
चालनीयौ
चालनीयाः
ದ್ವಿತೀಯಾ
चालनीयम्
चालनीयौ
चालनीयान्
ತೃತೀಯಾ
चालनीयेन
चालनीयाभ्याम्
चालनीयैः
ಚತುರ್ಥೀ
चालनीयाय
चालनीयाभ्याम्
चालनीयेभ्यः
ಪಂಚಮೀ
चालनीयात् / चालनीयाद्
चालनीयाभ्याम्
चालनीयेभ्यः
ಷಷ್ಠೀ
चालनीयस्य
चालनीययोः
चालनीयानाम्
ಸಪ್ತಮೀ
चालनीये
चालनीययोः
चालनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चालनीयः
चालनीयौ
चालनीयाः
ಸಂಬೋಧನ
चालनीय
चालनीयौ
चालनीयाः
ದ್ವಿತೀಯಾ
चालनीयम्
चालनीयौ
चालनीयान्
ತೃತೀಯಾ
चालनीयेन
चालनीयाभ्याम्
चालनीयैः
ಚತುರ್ಥೀ
चालनीयाय
चालनीयाभ्याम्
चालनीयेभ्यः
ಪಂಚಮೀ
चालनीयात् / चालनीयाद्
चालनीयाभ्याम्
चालनीयेभ्यः
ಷಷ್ಠೀ
चालनीयस्य
चालनीययोः
चालनीयानाम्
ಸಪ್ತಮೀ
चालनीये
चालनीययोः
चालनीयेषु


ಇತರರು