चार्मण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चार्मणः
चार्मणौ
चार्मणाः
ಸಂಬೋಧನ
चार्मण
चार्मणौ
चार्मणाः
ದ್ವಿತೀಯಾ
चार्मणम्
चार्मणौ
चार्मणान्
ತೃತೀಯಾ
चार्मणेन
चार्मणाभ्याम्
चार्मणैः
ಚತುರ್ಥೀ
चार्मणाय
चार्मणाभ्याम्
चार्मणेभ्यः
ಪಂಚಮೀ
चार्मणात् / चार्मणाद्
चार्मणाभ्याम्
चार्मणेभ्यः
ಷಷ್ಠೀ
चार्मणस्य
चार्मणयोः
चार्मणानाम्
ಸಪ್ತಮೀ
चार्मणे
चार्मणयोः
चार्मणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चार्मणः
चार्मणौ
चार्मणाः
ಸಂಬೋಧನ
चार्मण
चार्मणौ
चार्मणाः
ದ್ವಿತೀಯಾ
चार्मणम्
चार्मणौ
चार्मणान्
ತೃತೀಯಾ
चार्मणेन
चार्मणाभ्याम्
चार्मणैः
ಚತುರ್ಥೀ
चार्मणाय
चार्मणाभ्याम्
चार्मणेभ्यः
ಪಂಚಮೀ
चार्मणात् / चार्मणाद्
चार्मणाभ्याम्
चार्मणेभ्यः
ಷಷ್ಠೀ
चार्मणस्य
चार्मणयोः
चार्मणानाम्
ಸಪ್ತಮೀ
चार्मणे
चार्मणयोः
चार्मणेषु


ಇತರರು