चारणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चारणीयः
चारणीयौ
चारणीयाः
ಸಂಬೋಧನ
चारणीय
चारणीयौ
चारणीयाः
ದ್ವಿತೀಯಾ
चारणीयम्
चारणीयौ
चारणीयान्
ತೃತೀಯಾ
चारणीयेन
चारणीयाभ्याम्
चारणीयैः
ಚತುರ್ಥೀ
चारणीयाय
चारणीयाभ्याम्
चारणीयेभ्यः
ಪಂಚಮೀ
चारणीयात् / चारणीयाद्
चारणीयाभ्याम्
चारणीयेभ्यः
ಷಷ್ಠೀ
चारणीयस्य
चारणीययोः
चारणीयानाम्
ಸಪ್ತಮೀ
चारणीये
चारणीययोः
चारणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चारणीयः
चारणीयौ
चारणीयाः
ಸಂಬೋಧನ
चारणीय
चारणीयौ
चारणीयाः
ದ್ವಿತೀಯಾ
चारणीयम्
चारणीयौ
चारणीयान्
ತೃತೀಯಾ
चारणीयेन
चारणीयाभ्याम्
चारणीयैः
ಚತುರ್ಥೀ
चारणीयाय
चारणीयाभ्याम्
चारणीयेभ्यः
ಪಂಚಮೀ
चारणीयात् / चारणीयाद्
चारणीयाभ्याम्
चारणीयेभ्यः
ಷಷ್ಠೀ
चारणीयस्य
चारणीययोः
चारणीयानाम्
ಸಪ್ತಮೀ
चारणीये
चारणीययोः
चारणीयेषु


ಇತರರು