चायितव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चायितव्यम्
चायितव्ये
चायितव्यानि
ಸಂಬೋಧನ
चायितव्य
चायितव्ये
चायितव्यानि
ದ್ವಿತೀಯಾ
चायितव्यम्
चायितव्ये
चायितव्यानि
ತೃತೀಯಾ
चायितव्येन
चायितव्याभ्याम्
चायितव्यैः
ಚತುರ್ಥೀ
चायितव्याय
चायितव्याभ्याम्
चायितव्येभ्यः
ಪಂಚಮೀ
चायितव्यात् / चायितव्याद्
चायितव्याभ्याम्
चायितव्येभ्यः
ಷಷ್ಠೀ
चायितव्यस्य
चायितव्ययोः
चायितव्यानाम्
ಸಪ್ತಮೀ
चायितव्ये
चायितव्ययोः
चायितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चायितव्यम्
चायितव्ये
चायितव्यानि
ಸಂಬೋಧನ
चायितव्य
चायितव्ये
चायितव्यानि
ದ್ವಿತೀಯಾ
चायितव्यम्
चायितव्ये
चायितव्यानि
ತೃತೀಯಾ
चायितव्येन
चायितव्याभ्याम्
चायितव्यैः
ಚತುರ್ಥೀ
चायितव्याय
चायितव्याभ्याम्
चायितव्येभ्यः
ಪಂಚಮೀ
चायितव्यात् / चायितव्याद्
चायितव्याभ्याम्
चायितव्येभ्यः
ಷಷ್ಠೀ
चायितव्यस्य
चायितव्ययोः
चायितव्यानाम्
ಸಪ್ತಮೀ
चायितव्ये
चायितव्ययोः
चायितव्येषु


ಇತರರು