चायितव्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
चायितव्यम्
चायितव्ये
चायितव्यानि
ସମ୍ବୋଧନ
चायितव्य
चायितव्ये
चायितव्यानि
ଦ୍ୱିତୀୟା
चायितव्यम्
चायितव्ये
चायितव्यानि
ତୃତୀୟା
चायितव्येन
चायितव्याभ्याम्
चायितव्यैः
ଚତୁର୍ଥୀ
चायितव्याय
चायितव्याभ्याम्
चायितव्येभ्यः
ପଞ୍ଚମୀ
चायितव्यात् / चायितव्याद्
चायितव्याभ्याम्
चायितव्येभ्यः
ଷଷ୍ଠୀ
चायितव्यस्य
चायितव्ययोः
चायितव्यानाम्
ସପ୍ତମୀ
चायितव्ये
चायितव्ययोः
चायितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
चायितव्यम्
चायितव्ये
चायितव्यानि
ସମ୍ବୋଧନ
चायितव्य
चायितव्ये
चायितव्यानि
ଦ୍ୱିତୀୟା
चायितव्यम्
चायितव्ये
चायितव्यानि
ତୃତୀୟା
चायितव्येन
चायितव्याभ्याम्
चायितव्यैः
ଚତୁର୍ଥୀ
चायितव्याय
चायितव्याभ्याम्
चायितव्येभ्यः
ପଞ୍ଚମୀ
चायितव्यात् / चायितव्याद्
चायितव्याभ्याम्
चायितव्येभ्यः
ଷଷ୍ଠୀ
चायितव्यस्य
चायितव्ययोः
चायितव्यानाम्
ସପ୍ତମୀ
चायितव्ये
चायितव्ययोः
चायितव्येषु


ଅନ୍ୟ