चाययितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
चाययितव्यः
चाययितव्यौ
चाययितव्याः
ಸಂಬೋಧನ
चाययितव्य
चाययितव्यौ
चाययितव्याः
ದ್ವಿತೀಯಾ
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
ತೃತೀಯಾ
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
ಚತುರ್ಥೀ
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
ಪಂಚಮೀ
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
ಷಷ್ಠೀ
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
ಸಪ್ತಮೀ
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
चाययितव्यः
चाययितव्यौ
चाययितव्याः
ಸಂಬೋಧನ
चाययितव्य
चाययितव्यौ
चाययितव्याः
ದ್ವಿತೀಯಾ
चाययितव्यम्
चाययितव्यौ
चाययितव्यान्
ತೃತೀಯಾ
चाययितव्येन
चाययितव्याभ्याम्
चाययितव्यैः
ಚತುರ್ಥೀ
चाययितव्याय
चाययितव्याभ्याम्
चाययितव्येभ्यः
ಪಂಚಮೀ
चाययितव्यात् / चाययितव्याद्
चाययितव्याभ्याम्
चाययितव्येभ्यः
ಷಷ್ಠೀ
चाययितव्यस्य
चाययितव्ययोः
चाययितव्यानाम्
ಸಪ್ತಮೀ
चाययितव्ये
चाययितव्ययोः
चाययितव्येषु


ಇತರರು